Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Husband Sanskrit Meaning

अधिपतिः, आर्यपुत्रः, ईशिता, ईश्वरः, कान्तः, गुरुः, गृही, जामाता, धवः, नर्मकीलः, नेता, पतिः, परिणेता, परिवृढः, प्राणनाथः, भर्ता, रतगुरुः, रमणः, वरः, सुखोत्सवः, स्वामी, हृदयेशः

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
यः सर्पान् पालयति।
स्त्रियः पाणिग्रहीता।
उष्ट्रवृषभादेः नासिकायां वर्तमाना रज्जुः।
गोरखपन्थिनां साधोः उपाधिः।

Example

स्वामी भृत्यम् अभिक्रुध्यति।
व्यालिकः आलाबुवाद्यस्य नादेन सर्पं नर्तयति।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
वृषभं नियन्त्रयितुं सः नासिकारज्जुं धारयति।
गोरखपन्थिनां साधोः नाम्नः प्राक् नाथः इति