Husky Sanskrit Meaning
मांसण्वत्, मांसल, युक्तमांसल
Definition
अधिकमांसयुक्तः।
यः कलहं करोति।
यस्य पृष्ठभागः समतलः नास्ति।
यः श्रवणे कटुः अस्ति।
Example
मांसलस्य अजस्य मांसमेतत्।
कलहकारिणः दूरमेव वरम्।
तक्षकः विषमं पृष्ठभागं घर्षित्वा समतलीकरोति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
Greenness in SanskritNitre in SanskritAir in SanskritApprehension in SanskritRemove in SanskritCarrying Into Action in SanskritInfamous in SanskritAdvantageous in SanskritPeach in SanskritPerfection in SanskritFrown in SanskritKing in SanskritGestation in SanskritQuickness in SanskritPreserve in SanskritGautama Siddhartha in SanskritBooster in SanskritUrbanization in SanskritPossibleness in SanskritDeceive in Sanskrit