Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hustle Sanskrit Meaning

वितण्डा

Definition

जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
जनसमूहस्य उच्चैः स्वरेण नदथुः।
कम् अपि बलपूर्वकेण आघातेन पातनानुकूलव्यापारः।
अकस्माद् उद्भूता विनाशकारिणी घटना।

Example

बालकाः छदौ कोलाहलं कुर्वन्ति।
क्रीडायां बालाः परस्परं प्रालुठन्।
वानरैः विध्वंसः आरब्धः।