Hyaena Sanskrit Meaning
घोरदर्शनः, तरक्षु, तिलित्सक, दंष्ट्री, मृगाजीवः, मृगादः, युयुक्खुरः
Definition
शृगालजातीयः श्वसदृशः निशाचरः वन्यः पशुः विशेषतः आफ्रिकादेशे दक्षिणाशियाखण्डे च विद्यते।
मार्जारसदृशः कश्चन वन्यपशुः यस्य करजानि अतीव दृढानि सन्ति ।
बीज्यवृक्षात् प्राप्तम् आम्रम्।
बीजात् वर्धितः आम्राणां वृक्षः।
Example
व्याधेन एकमेव आघातं कृत्वा तरक्षुः हतः।
अरण्यमार्जारः मांसाहारी जन्तुः अस्ति ।
अत्र केवलं बीजजाम्राणि प्राप्यन्ते।
अस्य उपवनस्य सर्वे वृक्षाः बीजोत्पन्नाः सन्ति।
Weariness in SanskritOil Lamp in SanskritBacking in SanskritArduous in SanskritHeavy in SanskritHard Liquor in SanskritLast Frontier in SanskritCombination in SanskritMaterialization in SanskritLine Of Work in SanskritSanskrit in SanskritNightmare in SanskritSplendour in SanskritShining in SanskritHut in SanskritCompensate in SanskritStrong Drink in SanskritNice in SanskritProsperity in SanskritSeminal Fluid in Sanskrit