Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hyaena Sanskrit Meaning

घोरदर्शनः, तरक्षु, तिलित्सक, दंष्ट्री, मृगाजीवः, मृगादः, युयुक्खुरः

Definition

शृगालजातीयः श्वसदृशः निशाचरः वन्यः पशुः विशेषतः आफ्रिकादेशे दक्षिणाशियाखण्डे च विद्यते।
मार्जारसदृशः कश्चन वन्यपशुः यस्य करजानि अतीव दृढानि सन्ति ।

बीज्यवृक्षात् प्राप्तम् आम्रम्।
बीजात् वर्धितः आम्राणां वृक्षः।

Example

व्याधेन एकमेव आघातं कृत्वा तरक्षुः हतः।
अरण्यमार्जारः मांसाहारी जन्तुः अस्ति ।

अत्र केवलं बीजजाम्राणि प्राप्यन्ते।
अस्य उपवनस्य सर्वे वृक्षाः बीजोत्पन्नाः सन्ति।