Hybrid Sanskrit Meaning
सङ्करित
Definition
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य सङ्कोचः जातः।
यः भिन्नवर्णीयाभ्यां भिन्नजातीयाभ्यां वा पितृभ्यां जातः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
कस्यापि नूतनस्य जातेः वर्गस्य वा रचनार्थं विभिन्नानां जातीनां वर्गाणां प्राणिनां क्षुपाणां वा संसर्गस्य क्रिया।
मिश्रिता जातिः वर्गो वा।
Example
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
वेश्या संकरजं बालकम् अजीजनत्।
सङ्कटे मतिः बद्धसदृशा जायते।
अश्वस्य गर्दभस्य च सङ्करेण अश्वतरः जातः।
भारते नैकाः सङ्करजातयः सन्ति।
अस्माकं समाजे संकरस्य स्वीकारः सरलः नास्ति।
Give The Sack in SanskritMaintain in SanskritDoctor in SanskritKeen in SanskritGo in SanskritProstitution in SanskritStep By Step in SanskritSedge in SanskritEarnings in SanskritOne Hundred Fifty in SanskritKyphotic in SanskritMessage in SanskritDestitute in SanskritMast in SanskritWallow in SanskritInutility in SanskritEbony in SanskritMajor Planet in SanskritInsemination in SanskritTurf Out in Sanskrit