Hydrargyrum Sanskrit Meaning
अचिन्त्यजः, अमरः, अमृतम्, खेचरः, चपलः, जैत्रः, दिव्यरसः, दुर्धरः, देवः, देहदः, पारतः, पारदः, प्रभुः, महातेजः, महारसः, मृत्युनाशकः, यशोदः, रजस्वलः, रसः, रसधातुः, रसनाथः, रसराजः, रसलेहः, रसेन्द्रः, रसोत्तमः, रुद्रजः, लोकेशः, शिवः, शिवबीजः, शिववीर्यम्, शिवाह्वयः, श्रेष्ठः, सिद्धधातुः, सूतः, सूतकः, सूतराट्, स्कन्दः, स्कन्दांशकः, हरतेजः, हरबीजम्
Touch in SanskritRespect in SanskritRavisher in SanskritComfort in SanskritTake in SanskritWeave in SanskritBlade in SanskritSeated in SanskritBow in SanskritLac in SanskritEmit in SanskritFire Extinguisher in SanskritGanesh in SanskritInterval in SanskritIdleness in SanskritHere in SanskritIndivisible in SanskritRed-hot in SanskritPealing in SanskritKnow in Sanskrit