Hypotenuse Sanskrit Meaning
उच्चयः
Definition
अवयवविशेषः, श्रुतिमण्डलम्।
एककोणाद् अन्यकोणपर्यन्तम् अङ्कितः।
कुन्तेः ज्येष्ठः पुत्रः यः दानवीरः आसीत् ।
त्रिभुजस्य समकोणस्य पुरतः वर्तमाना भुजा।
Example
श्रुत्या शोभते कर्णः न कुण्डलैः।
अस्य विकर्णस्य परिमाणम् 3 से.मी. वर्तते।
कर्णस्य दानवीरतायाः कथा जनाः अधुनापि शृण्वन्ति।
अस्य त्रिभुजस्य श्रुतेः दैर्घ्यं जानातु।
Splash in SanskritBanana in SanskritNomad in SanskritDuty in SanskritDuo in SanskritNatural Event in SanskritCockcrow in SanskritLustre in SanskritWearable in SanskritPeacock in SanskritTraining in SanskritDemonstrator in SanskritInspiration in SanskritSacred in SanskritLive in SanskritSong in SanskritGo Back in SanskritQuiver in SanskritCritical in SanskritUterus in Sanskrit