Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

I Sanskrit Meaning

एकः, एकम्, एका

Definition

सङ्ख्याविशेषः- गणने शून्याद् अनन्तरं तथा च द्वि इति सङ्ख्यायाः प्राक् वर्तमाना सङ्ख्या।
अन्तिमश्वासस्य कालः।
आदिसंख्या।
आमृत्योः कालः।
यः सङ्ख्यया न्यूनः वर्तते।

Example

एतद् एकेन पुरुषेण करणीयम् कार्यम् नास्ति।
तस्य मृत्युकालः समीपम् एव।
एकः च एकः च द्वौ भवति।