Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ice Sanskrit Meaning

हिमः

Definition

अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यन्त्रादिभिः घनीकृतं वा प्रकृत्या घनीभूतं शीतजलम्।

जलस्य घनरूपम्।
सः कीलः यस्य कण्टकसदृशे भागे आवर्तनानि सन्ति।
ग्रीकपुराणानुसारेण एका देवी।
सुशीतले वातावरणे बाष्पात् धूमावयवनिर्मुक्तस्य जलस्य घनीभूताः कणाः ये आकाशात्

Example

हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
शीतजलार्थे सः तस्मिन् हिमं मिश्रयति।

शून्यांश तापमाने जलं हिमः भवति।
वर्तनी न तु प्रहारात् किन्तु संवर्तनेन स्थाप्यते।
हेरा विवाहस्य देवी अस्ति।
अद्य पर्वतक्षेत्रे तुषाराः पतिष्यन्ति