Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Icon Sanskrit Meaning

आलेखः, चित्रम्

Definition

मृच्छिलादिनिर्मितं प्रतिरूपकम्।
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
वस्तुनः व्यावर्तकः धर्मः।
आराध्यस्य पार्थिवं प्रतिरूपम्।

Example

सः यां कामपि मूर्तिं निर्माति।
मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
अद्य मन्दिरे मूर्तिः स्थाप्यते।