Ictus Sanskrit Meaning
अवतरणम्, अवतारः, आक्रमणम्, आवर्तनम्, आवेशः
Definition
कस्यापि विशेषकार्यार्थे एकस्मात् स्थानात् अन्यस्थाने गमनस्य क्रिया।
वंशशलाकया विनिर्मितं पात्रम्।
रोगस्य पुनरावृत्तिः।
Example
प्रधानमन्त्री भूकम्पेन पीडितस्य भागस्य अभ्यागमं करोति।
वंशपात्रे पुष्पाणि सन्ति।
यज्ञदत्तः उत्कासस्य आवर्तनेन पीडितः अस्ति।
Retaliate in SanskritBoneless in SanskritTransmissible in SanskritStrive in SanskritEscort in SanskritAfterward in SanskritClean in SanskritSupport in SanskritAssaulter in SanskritCrazy in SanskritTruth in SanskritCome Back in SanskritGautama Buddha in SanskritCanto in SanskritEducated in SanskritDerelict in SanskritShe-goat in SanskritClove in SanskritBlazing in SanskritPetitioner in Sanskrit