Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ictus Sanskrit Meaning

अवतरणम्, अवतारः, आक्रमणम्, आवर्तनम्, आवेशः

Definition

कस्यापि विशेषकार्यार्थे एकस्मात् स्थानात् अन्यस्थाने गमनस्य क्रिया।
वंशशलाकया विनिर्मितं पात्रम्।
रोगस्य पुनरावृत्तिः।

Example

प्रधानमन्त्री भूकम्पेन पीडितस्य भागस्य अभ्यागमं करोति।
वंशपात्रे पुष्पाणि सन्ति।
यज्ञदत्तः उत्कासस्य आवर्तनेन पीडितः अस्ति।