Icy Sanskrit Meaning
हिमयुक्त
Definition
यः चञ्चलः नास्ति।
यद् उष्णं नास्ति।
तत् पेयं यद् शीतलम् अस्ति अथवा हिमादिभिः संमिश्र्य शीतीभवति।
हिमेन युक्तम्।
यः न प्रज्वलति।
यस्मिन् उग्रता भीषणता वा नास्ति।
यः प्रकृत्या क्रोधेन आवेशेन वा युक्तः नास्ति।
Example
सः प्रकृत्या गम्भीरः अस्ति।
पथिकः नद्याः शीतलं जलं पिबति।
सः चायस्य स्थाने शीतलपेयं पिबति।
ग्रीष्मे हिमयुक्ते प्रदेशे विहरणं तस्मै रोचते।
सा शान्ते अग्नौ जलं सिञ्चति।
रोहितस्य शान्तः स्वभावः सर्वेभ्यः रोचते।
तेषां शीतेन स्वागतेन मनः खिन्नम्।
Saltpetre in SanskritFallacious in SanskritWillfulness in SanskritCommingle in SanskritSwallow in SanskritPeacock in SanskritMind in SanskritCome On in SanskritFlaxseed in SanskritGuilty in SanskritTitty in SanskritTrampled in SanskritSate in SanskritMightiness in SanskritTurmeric in SanskritFemale Person in SanskritDecide in SanskritFrequently in SanskritCall For in SanskritPostgraduate in Sanskrit