Idea Sanskrit Meaning
कल्पना, मनःकल्पितम्, मनसिजम्, मनोगतम्, मनोगुप्तम्
Definition
मनसा वस्त्वादीनां प्रतीतिः।
मनसा अनुमितिकरणम्।
ज्ञातुः भावः।
वस्तुनः उपयोजनक्रिया।
मनसि उत्पन्नः विचारः।
कमपि विषयं विज्ञापयितुं प्रसृतं वचनम्।
धर्मे मतान्तरं पक्षान्तरम् वा।
यस्मिन् विषये अन्यैः न चिन्तितं तस्य विषयस्य सूचनम्।
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
निर्वाचनकाले कस्यापि पक्षे दत्ता सम्मतिः।
किञ्चित्
Example
तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
कदाचित् तर्कः अपि विपरीतः भवति।
मम ज्ञातृत्वे एतद् कार्यम् साधितम्।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
अस्य कार्यस्य समाप्तिः
Adjudicate in SanskritRenown in SanskritHadj in SanskritDeterminist in SanskritFoster in SanskritMalefic in SanskritWrangle in SanskritGanapati in SanskritLord's Day in SanskritPoke Fun in SanskritHaze in SanskritApace in SanskritTen-fold in SanskritWell-favored in SanskritRecipient in SanskritConstipation in SanskritDeathly in SanskritPseudo in SanskritComprehend in SanskritReduce in Sanskrit