Ideal Sanskrit Meaning
आदर्श, आदर्शवादिन्
Definition
कल्पनोद्भवः।
आदर्शवादसम्बन्धि।
प्राप्तुमिष्टम्।
यद् शेषरहितम्।
यस्मिन् न्यूनं नास्ति।
यद् इष्टम् अस्ति।
रूपदर्शनाधारः।
ते सिद्धान्ताः यान् मनुष्याः स्वीकुर्वन्ति तथा च तान् अनुसरन्ति च।
सा व्यक्तिः कार्यं वा यद् आदर्शरूपम् अस्ति तथा च यस्य अनुकरणं नैतिकम् अस्ति।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
कस्यापि विषयस्य विस्तरेण कृतं व
Example
सः कल्पितां कथां शृणोति।
तस्य विचारधारा आदर्शवादी अस्ति।
देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
मम कार्यं समाप्तम् ।
एतद् मम अभीष्टं भोजनम्।
बालिकायाः स्यूते दर्पणम् अस्ति।
प्रत्येकस्य आदर्शः भिन्नः।
प्रभुरामचन्द्रस्य कार्यम् आधुनिकयुगार्थे
Steamboat in SanskritSiddhartha in SanskritSelf-collected in SanskritCome Along in SanskritBroad in SanskritLegal in SanskritThrob in SanskritAppeal in SanskritMake in SanskritStudent in SanskritOlfactory Organ in SanskritOcean in SanskritRival in SanskritVest in SanskritGenus Lotus in SanskritSound in SanskritCopperplate Engraving in SanskritBring Forth in SanskritDecrease in SanskritDrill in Sanskrit