Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Identical Sanskrit Meaning

अनन्य, अनन्यरूप, अपर, अभिन्न, अभिन्नरूप, अभेद, अविपरीत, अविभिन्न, तुल्य, निरस्तभेद, निर्विशेष, सम, समसमान, समान

Definition

यद् रूपादिषु सदृशम्।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
समान इव दृश्यते असौ।
येषां गुणावगुणाः समानाः।
सधर्मी।
नाभ्यां संस्थितः शरीरस्थेषु पञ्चसु वायुषु एकः।
येन प्रकारेण।
प्रतियोगितायां समानायाः गुणसङ्ख्यायाः स्थितिः ।

Example

तेन अनन्यरूपाः तिस्रः मूर्तयः क्रीताः।
भवान् मम पितुः तुल्यः।
सः मम सदृशः एव अस्ति।
तेन सदृशः अन्यः वीरः अत्र नास्ति।
अन्नपाचनम्, जठराग्नये बलप्रदानं, रसमूत्रपुरीषाणां विभाजनं च समानस्य कार्याणि सन्ति।
भवान् यथा वक्ति तद् न सम्यक् अस्ति।
निबद्धायाः गुणसङ्ख्या