Identify Sanskrit Meaning
ज्ञा, बुध्, विद्
Definition
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
केनापि सह परिचितता।
कस्यचन स्वभावगुणानां बोधानुकूलः व्यापारः।
ज्ञानस्य क्रिया
बोधनस्य क्रिया भावो वा।
वस्तुनः पुरुषस्य वा पूर्वं बुद्धिविषयभूतानुकूलः व्यापारः।
भेदज्ञानानुकूलः
Example
प्रत्येकस्य वस्तुनः कापि विशेषता अस्ति एव।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
श्यामस्य महद्भिः जनैः सह परिचयः अस्ति।
अहं तम् न अजानाम्।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् [मनु 2.110]
ताम्रस्य अभिज्ञानं पाषाणकाले एव जातम्।
Act in SanskritInfatuate in SanskritComplainant in SanskritCheap in SanskritDetective in SanskritCompass in SanskritGo Under in SanskritCitrus Decumana in SanskritSmile in SanskritCompound in SanskritDolichos Biflorus in SanskritIncident in SanskritProposition in SanskritExalt in SanskritBlouse in SanskritCoriander in SanskritFrame in SanskritWrangle in SanskritFeebleness in SanskritJohn Barleycorn in Sanskrit