Idiotic Sanskrit Meaning
अल्पज्ञ, अल्पधी, जड, भौततुल्य, भौतप्राय, मूर्ख
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः किमपि कार्यं न करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यस्मिन् बलं नास्ति।
यः अल्पं जानाति।
न्यूनया धारणया युक्तः।
यः सर्वं न जानाति।
यस्मिन् विवेकस्य अभावः वर्तते ।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
दुर्बले पुरुषे अत्याचारः न करणीयः।
अल्पज्ञः मनुष्यः पण्डितमूर्खयोः मध्यः भवति।
अल्पज्ञान् छात्रान् पाठयितुम् अध्यापकैः अधिकाः प्रयत्नाः कर्तव्याः।
कस्यापि प्रबलतायाः कारणात् भव
Suspicious in SanskritRow in SanskritHostelry in SanskritChair in SanskritCollect in SanskritEnsign in SanskritMagic in SanskritEmergence in SanskritMausoleum in SanskritReturn in SanskritError in SanskritIn Turn in SanskritSleazy in SanskritPike in SanskritTechy in SanskritQuarter in SanskritMental Home in SanskritRotation in SanskritMammal in SanskritShining in Sanskrit