Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Idle Sanskrit Meaning

अकर्मन्, अनुद्यत, अभुक्त, आधारहीन, कार्यहीन, निराधार, रिक्त

Definition

यस्य आश्रयः नास्ति।
यस्मिन् यथार्थता नास्ति।
यः आश्रयरहितः।
यः किमपि कार्यं न करोति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
अन्यं विना।
यस्य अन्तर्भागे किमपि नास्ति।
यः साधुः नास्ति।
यस्य कोऽपि अर्थः नास्ति।
आधाररहितः।
लब्धावकाशः।
यस्य समीपे जीवनं यापयितुं किमपि कार्यं न वर्तते।
फलरहितम्।
विना केन अपि।
विना

Example

सुरेन्द्र महोदयः असहायानां सहायं करोति।
न्यायालये कथिता तस्य उक्तिः निर्मूला आसीत्।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
अधुना केवलः ईश्वरः एव सहाय्यकः।
मम पार्श्वे अस्य निरर्थकस्य प्रश्