Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ignorance Sanskrit Meaning

अविद्या

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
विद्यायाः अभावः।
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
अनभिज्ञस्य अवस्था भावो वा।
मूर्खस्य भावः
वेदान्ते अव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेषु अनात्म-स्वात्मबुद्धिः।

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अविद्या विद्यया एव दूरीकर्तुं शक्यते।
गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।
मम अनभिज्ञतायाः हेतोः सुयोग्यं कार्यम् अपगतम्।
भोः न दृष्टा मया एतादृशी मूर्खता कस्यापि।