Ignorance Sanskrit Meaning
अविद्या
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
विद्यायाः अभावः।
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
अनभिज्ञस्य अवस्था भावो वा।
मूर्खस्य भावः
वेदान्ते अव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेषु अनात्म-स्वात्मबुद्धिः।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अविद्या विद्यया एव दूरीकर्तुं शक्यते।
गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।
मम अनभिज्ञतायाः हेतोः सुयोग्यं कार्यम् अपगतम्।
भोः न दृष्टा मया एतादृशी मूर्खता कस्यापि।
Extolment in SanskritEmbodied in SanskritUnhewn in SanskritDonation in SanskritHaemorrhage in SanskritTimely in SanskritDie Out in SanskritExpert in SanskritLungi in SanskritStripping in SanskritPure in SanskritDespotic in SanskritFeeding in SanskritOmnipresent in SanskritTyranny in SanskritAdvertizing in SanskritFemale in SanskritDry in SanskritAuditor in SanskritDecent in Sanskrit