Ignorant Sanskrit Meaning
अज्ञ, अज्ञात, अज्ञानिन्, अनभिज्ञ, अनागत, अप्राज्ञ, अल्पज्ञ, अविज्ञ, अविज्ञात, अविज्ञातृ, अविदित, अविवेकिन्, बालिश, मुग्ध, मूढ
Definition
यः अनुभवहीनः।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
अन्धकारेण युक्तः।
यद् न ज्ञातम्।
यः ज्ञातः नास्ति।
येन विद्या न गृहीता।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यः अज्ञानेन परिपूर्णः।
यः पुरुषः शिक्षितः नास्ति।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
कृष्णस्य जन्म भाद्रपदमासस्य तमोमय्यां रात्रौ अभवत्।
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
अस्मिन् ग्रामे बहवः अशिक्षिताः जनाः सन्ति।
समाजे नैकाः मूर्खाः सन्ति।
अज्ञानी
Rainy in SanskritImpregnable in SanskritBill in SanskritComplaisant in SanskritClean in SanskritLake in SanskritBail in SanskritClarification in SanskritDiss in SanskritFinancial Officer in SanskritTrample in SanskritPanthera Leo in SanskritProsperity in SanskritQaeda in SanskritAscetic in SanskritPainted in SanskritChop-chop in SanskritSomeone in SanskritAffront in SanskritSoftness in Sanskrit