Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ignore Sanskrit Meaning

अपास्, अवगण्, अवज्ञा, अवधीरय, अवमन्, उपेक्ष्, खण्ड्, निरस्, निराकृ, निराचक्ष्, निर्धू, पराकृ, परास्, प्रत्याचक्ष्, विनिर्धू, व्युदस्

Definition

यः ज्ञातः नास्ति।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
यद् न परीक्षितं दृष्टं वा।
कञ्चित् प्रति औदासिन्यम्।

Example

यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
ईश्वरस्य अदृश्या शक्तिः सर्वव्यापिनी अस्ति।
अवलोकयिता आदौ अनवलोकितानि वस्तूनि अवलोकयते।