Ignored Sanskrit Meaning
तिरस्कृत
Definition
कृताच्छादनम्।
ज्ञात्वा अकृतावधानम्।
यस्य अपमानः कृतः।
यस्य सम्मानः न कृतः।
यस्य तिरस्कारः कृतः।
तन्त्रोक्तः मन्त्रविशेषः।
Example
बालकः मेघैः आच्छादितम् आकाशं पश्यति।
मद्येन उन्मत्तेन अशोकेन स्वपिता अपमानितः कृतः।
अनादृतः कविः सम्मेलनात् निर्गच्छति।
तिरस्कृतेषु बालकेषु हीनत्वस्य भावना वर्धते।
सः तिरस्कृतस्य साधनां करोति।
Spoken Communication in SanskritInterrogation in SanskritWonder in SanskritProfit in SanskritCoriandrum Sativum in SanskritOftenness in Sanskrit56 in SanskritStarry in SanskritAuthorized in SanskritDiameter in SanskritQualified in SanskritAir in SanskritVerify in SanskritPeacock in SanskritCapital Of Greece in SanskritHostility in SanskritWoody in SanskritScrap in SanskritKaliph in SanskritIndolent in Sanskrit