Iii Sanskrit Meaning
3, त्रि
Definition
गणनायां द्वितीयाद् अनन्तरं चतुर्थात् प्राक्।
एकाधिकं द्वौ अभिधेया।
एकः अधिकः द्वौ इति कृत्वा प्राप्ता संख्या।
Example
धावनस्पर्धायां प्रतिवेशिनः पुत्रः तृतीयं स्थानं प्राप्तवान्।
पञ्च इति सङ्ख्यातः यदा द्वौ इति सङ्ख्या न्यूनीकृता तदा त्रयः इति संङ्ख्या प्राप्ता।
Peacefulness in SanskritShower in SanskritUnlearned in SanskritHeight in SanskritSpine in SanskritOnion Plant in SanskritWont in SanskritDigest in SanskritPersistence in SanskritScam in SanskritExile in SanskritAffectionate in SanskritNatural Action in SanskritTerribleness in SanskritGet The Picture in SanskritHouse in SanskritJackfruit Tree in SanskritNib in SanskritInsult in SanskritArjuna in Sanskrit