Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ill Sanskrit Meaning

अनिष्टसूचक, अपाटवः, अर्तिः, आतङ्कः, आमः, आमयः, उपघातः, उपतापः, गदः, भङ्गः, भयः, रुक्, रुजा, व्याधिः

Definition

यः प्रवीणः नास्ति।
रोगेन पीडितः।
रोगयुक्तः।
दोषेण युक्तः।
रुग्णावस्था आरोग्यस्य अभावः वा।
यः अनिष्टं सूचयति।

Example

अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
रोगिणः धमनी सोष्णा वेगवती भवेत्।
उपचारस्य अभावात् ग्रामे अधिकाः रुग्णाः म्रियन्ते।
दूषितेन जलेन नैकाः व्याधयः उद्भवन्ति।
अस्वास्थ्यतया तेषां जीवनं दुस्सहं जातम्।
शुभकर्मणि छिक्कनम् अनिष्टसूचकं मन्यन्ते।