Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Illegible Sanskrit Meaning

अपठनीय, अपठ्य, अपाठ्य

Definition

यद् पठनीयं नास्ति।
यद् स्पष्टं नास्ति।
यः पठितुं न शक्यते ।

कस्मिन्नपि लेखे वर्तमानानि निरन्तरं कथञ्चित् लिखितानि अक्षराणि यानि पाठकः पठितुं न शक्नोति ।
अल्पे स्थाने अधिकानां वस्तूनां समुच्चयः ।
यद् स्पष्टं नास्ति ।

Example

एषः अपठनीयः लेखः।
बालकः अस्पष्टायां भाषायां वदति।

अक्षराणाम् इमां सङ्कीर्णताम् अहं पठितुं न शक्नोमि ।
अस्यां सङ्कीर्णतायां अहं तां कुञ्चिकां कुत्र अन्वेषयामि ।
सः आरक्षकाय अस्पष्टम् उत्तरम् अकरोत् ।