Illegible Sanskrit Meaning
अपठनीय, अपठ्य, अपाठ्य
Definition
यद् पठनीयं नास्ति।
यद् स्पष्टं नास्ति।
यः पठितुं न शक्यते ।
कस्मिन्नपि लेखे वर्तमानानि निरन्तरं कथञ्चित् लिखितानि अक्षराणि यानि पाठकः पठितुं न शक्नोति ।
अल्पे स्थाने अधिकानां वस्तूनां समुच्चयः ।
यद् स्पष्टं नास्ति ।
Example
एषः अपठनीयः लेखः।
बालकः अस्पष्टायां भाषायां वदति।
अक्षराणाम् इमां सङ्कीर्णताम् अहं पठितुं न शक्नोमि ।
अस्यां सङ्कीर्णतायां अहं तां कुञ्चिकां कुत्र अन्वेषयामि ।
सः आरक्षकाय अस्पष्टम् उत्तरम् अकरोत् ।
Shrew in SanskritDecorousness in SanskritCollarbone in SanskritOne Thousand Million in SanskritBlack in SanskritLiberation in SanskritEffort in SanskritRight in SanskritMule in SanskritHandsome in SanskritEsteem in SanskritAdopted in SanskritUnfavorableness in SanskritSpeak in SanskritCrazy in SanskritSanskrit in SanskritInefficiency in SanskritFurbelow in SanskritGautama Siddhartha in SanskritPall in Sanskrit