Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Illiberal Sanskrit Meaning

अनुदार

Definition

यस्य कुञ्चनं जातम्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य सङ्कोचः जातः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।
संकरात् उत्पन्नम्।

यः उदारः नास्ति।
द्वयोः अधिकानां वा रागाणां योगेन जातः रागः।
यः कार्पण्यं करोति।

Example

सीता कुञ्चितानि वस्त्राणि विद्युत्समीकरेण समस्थलीकरोति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
सङ्कटे मतिः बद्धसदृशा जायते।
धनवान् सन् अपि सः कृपणः अस्ति।
अत्र अश्वगवादीनाम् उन्नताः सङ्करिताः प्रजातयः उत्पद्यन्ते।

जात