Illiberal Sanskrit Meaning
अनुदार
Definition
यस्य कुञ्चनं जातम्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य सङ्कोचः जातः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।
संकरात् उत्पन्नम्।
यः उदारः नास्ति।
द्वयोः अधिकानां वा रागाणां योगेन जातः रागः।
यः कार्पण्यं करोति।
Example
सीता कुञ्चितानि वस्त्राणि विद्युत्समीकरेण समस्थलीकरोति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
सङ्कटे मतिः बद्धसदृशा जायते।
धनवान् सन् अपि सः कृपणः अस्ति।
अत्र अश्वगवादीनाम् उन्नताः सङ्करिताः प्रजातयः उत्पद्यन्ते।
जात
Inaccessibility in SanskritPartitioning in SanskritExcreta in SanskritPlunge in SanskritInstantaneously in SanskritMarch in SanskritFishing Pole in SanskritWheat in SanskritCinch in SanskritClack in SanskritRetentivity in SanskritStill in SanskritClarification in SanskritTest in SanskritPocket in SanskritIndividual in SanskritHelp in SanskritInstantly in SanskritField in SanskritStraightaway in Sanskrit