Illuminated Sanskrit Meaning
उज्वलित, दीप्तिमत्, प्रकाशित, प्रदीप्त
Definition
तेजसा मण्डितम्।
यस्य ज्ञानं जातम्।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
येन विद्या सम्पादिता।
यस्य प्रकाशनं जातम्।
यद् प्रकाश्यते।
संस्कृतम्।
Example
समारोहे स्वर्णभूषणैः अलङ्कृता महिला सर्वेषां दृष्टिविषयः अभवत्।
साधूनां ललाटः तेजोमण्डितः अस्ति।
मया ज्ञातम् एतद्।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
अद्य सभायां बहवः पण्डिताः जनाः अभ्यभाषन्त।
श्रीवास्तवमह
Barley in SanskritLimitless in SanskritSure Enough in SanskritLaurus Nobilis in SanskritMean Solar Day in SanskritDishonest in SanskritHuman Face in SanskritDensity in SanskritUnnumberable in SanskritComprehend in SanskritTrim in SanskritBreak in SanskritTamarind in SanskritConsole in SanskritRancor in SanskritSustain in SanskritSleazy in SanskritIncarnate in SanskritShyness in SanskritStraight in Sanskrit