Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Illuminating Sanskrit Meaning

प्रकाशक

Definition

आकाशे उत्तरदिशि स्थितः खगोलियपिण्डः यं हिन्दुधर्मीयग्रन्थाः उत्तानपादजः इति मन्यन्ते।
तेजसा मण्डितम्।
यः दर्शयति।
यः प्रकाशं यच्छति।
यः ग्रन्थादीन् मुद्रित्वा विक्रीणाति।
यत् प्रकाशितं ज्ञातं वा।
यः तत्वं प्रतिपादयति।
यः बोधं कारयति।

Example

साधूनां ललाटः तेजोमण्डितः अस्ति।
मार्गे मार्गस्य दर्शकानि चित्राणि सन्ति।
सूर्यचन्द्रदीपादयः प्रकाशकानि वस्तूनि सन्ति।
अस्य पुस्तकस्य प्रकाशकः कः।
वृत्तं प्रकटं जातम् अतः भयं किमर्थम्।
किं भवता पञ्चतन्त्रस्य बोधिकाः कथाः पठिताः।