Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Illumination Sanskrit Meaning

प्रकाशनम्, विवरणम्, विवृतिः, व्याख्या, स्पष्टीकरणम्

Definition

सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
रत्नस्य शोभा प्रकाशः च।
कान्तेः शोभा।
सुन्दरस्य अवस्था भावो वा।
प्रकाशस्य अतिसूक्ष्माः रेखाः याः सूर्यचन्द्रादिभ्यः ज्योतिष्मद्भ्यः पदार्थेभ्यः निष्कस्य विकीर्यमाणाः दृश्यन्ते।

Example

सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
तस्य आभा मुखोपरि दृश्यते।
कश्मिरस्य सौन्दर्यं विलोभनीयम्।
सूर्यस्य रश्मिभिः दिनस्य प्रारम्भः भवति।