Illusion Sanskrit Meaning
आभासः, इन्द्रजालम्, परिकल्पः, प्रतिभासः
Definition
या जन्म ददाति पोषयति च।
तत् किमपि यद् वस्तुतः नास्ति किन्तु सत्यं भासते।
धनस्य अधिष्ठात्री देवता या विष्णुपत्नी अस्ति इति मन्यते।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
सा देवी यया नैके दैत्याः हताः तथा
Example
धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।
मे मनसि तस्य विषये संशयः वर्तते। /मनस्तु मे संशयमेव गाहते [कु.5.46]
तेन भ्रमजालात् स्वं त्रातुं युवावस्थायाम् एव संन्यासं गृहीतम्।
ग्रीष्मकाले मरुस्थले
Think in SanskritHide-and-seek in SanskritViridity in SanskritLecherousness in SanskritUnknowingness in SanskritChapter in SanskritAccomplished in SanskritEec in SanskritSolanum Melongena in SanskritRogue in SanskritKama in SanskritTake Stock in SanskritChemist's in SanskritDipper in SanskritExquisitely in SanskritFace in SanskritGlow in SanskritPrivate in SanskritAditi in SanskritCleaning in Sanskrit