Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Illustration Sanskrit Meaning

उदाहरणम्, दृष्टांतः, निदर्शनम्

Definition

सा व्यक्तिः कार्यं वा यद् आदर्शरूपम् अस्ति तथा च यस्य अनुकरणं नैतिकम् अस्ति।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
कञ्चित् विषयं व्याख्यातुम् अथवा सिद्धं कर्तुं कस्यचित् अन्यस्य ज्ञातस्य विषयस्य उल्लेखः।

Example

प्रभुरामचन्द्रस्य कार्यम् आधुनिकयुगार्थे एकम् उदाहरणम् अस्ति।
वैज्ञानिकैः पक्षी इति प्रारूपं गृहीत्वा विमानस्य निर्माणं कृतम्।
उदाहरणेन सहितेन व्याख्यानेन विषयः शीघ्रम् अवगम्यते।