Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Image Sanskrit Meaning

अलङ्कारः, आलेखः, उदाहरणम्, चित्रम्

Definition

मृच्छिलादिनिर्मितं प्रतिरूपकम्।
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
जलदर्पणादिषु दृश्यमाना कस्यापि वस्तुनः छाया।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
कस्यापि वस्तुनः आरेखिता सा प्रतिकृतिः या तस्य विवरणं करोति।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
शोभनस्य अवस्था भावो वा।
आलोकलेखय

Example

सः यां कामपि मूर्तिं निर्माति।
बालकः छायां दृष्ट्वा आनन्दितः।
यदा देवर्षिः नारदः जले स्वस्य प्रतिबिम्बम् अपश्यत् तदा तेन मर्कटः दृष्टः।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
बालकाः चित्रैः युक्तं पाठं त्वरितं गृह्णन्ति।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थाया