Imagery Sanskrit Meaning
कल्पना, भावना, विभावना, सङ्कल्पः
Definition
मानवनिर्मितानि तानि वस्तूनि येन कस्यापि शोभा वर्धते।
काव्येषु प्रयुक्ता वैचित्र्योत्पादिका चमत्कृतिपूर्णा वर्णनस्य पद्धतिः।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
वस्तुशून्यो विकल्पः
एका बोधात्मका संरचना।
अलङ्कर्तुं यत् प्रयुज्यते।
Example
मूर्तिकारस्य कल्पना शिलां मूर्तस्वरूपं यच्छति।
स्त्रिभ्यः आभूषणानि रोच्यन्ते।
अलङ्कारः द्विप्रकारकः शब्दालङ्कारः अर्थालङ्कारः च।
कस्य आकृतिः एषा।
गीतस्य रूपम् संगीतज्ञः जानाति।
अलङ्कारैः मूर्तिम् अलङ्करोतु।
आकृतौ पञ्चतः द्वाविंशतिपर्यन्तं वर्णाः भवितुम् अर्हन्ति।
Remain in SanskritOnion in SanskritAzadirachta Indica in SanskritOfficial in SanskritMaster in SanskritLeaving in SanskritDevastation in SanskritTrodden in SanskritDiametric in SanskritCircle in SanskritBatch in SanskritGlow in SanskritCellar in SanskritNervous in SanskritMix in SanskritWorkable in SanskritCombat in SanskritHeavy in SanskritPumpkin in SanskritImpedimenta in Sanskrit