Imagined Sanskrit Meaning
अयथार्थ, कल्पित, काल्पनिक, मनोभव
Definition
कल्पनोद्भवः।
यः असत्यं वदति।
यत् सत्यं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
प्रकृतेः विरुद्धः।
यद् युक्तं नास्ति।
यस्य अल्पः कालः शिष्टः।
वायुना सम्बद्धम्।
प्रशान्तमहासागरस्य उत्तरदिशि स्थितः संयुक्तराज्य-अमेरिकादेशस्य बृहद् द्वीपः।
यस्यआत्मनःसम्बन्धःनास्ति ।
यत्स्वेनसम्बद्धंनास्तितत् ।
Example
सः कल्पितां कथां शृणोति।
सः मिथ्यावादी अस्ति।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
अद्यत्वे तस्मिन् अस्वाभाविकानि लक्षणानि दृश्यन्ते।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
जीवने सुखम् अल्पकालीनम् अस्ति।
अञ्जामण्डलस्य
Smoke in SanskritContest in SanskritSnip Off in SanskritEclipse in SanskritXx in SanskritTest in SanskritMother-in-law in SanskritWave in SanskritRebel in SanskritGo Through in SanskritTale in SanskritGanesa in SanskritLulu in SanskritPervasive in SanskritBeingness in SanskritGenteelness in SanskritDistracted in SanskritBoeuf in SanskritLanguage in SanskritCurcuma Longa in Sanskrit