Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Imbecile Sanskrit Meaning

अल्पज्ञ, अल्पधी, जड, भौततुल्य, भौतप्राय, महामूर्खः, मूर्ख

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः किमपि कार्यं न करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यस्मिन् बलं नास्ति।
यः अल्पं जानाति।
न्यूनया धारणया युक्तः।
यः सर्वं न जानाति।

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
समाजे नैकाः मूर्खाः सन्ति।
दुर्बले पुरुषे अत्याचारः न करणीयः।
अल्पज्ञः मनुष्यः पण्डितमूर्खयोः मध्यः भवति।
अल्पज्ञान् छात्रान् पाठयितुम् अध्यापकैः अधिकाः प्रयत्नाः कर्तव्याः।