Imbecile Sanskrit Meaning
अल्पज्ञ, अल्पधी, जड, भौततुल्य, भौतप्राय, महामूर्खः, मूर्ख
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः किमपि कार्यं न करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यस्मिन् बलं नास्ति।
यः अल्पं जानाति।
न्यूनया धारणया युक्तः।
यः सर्वं न जानाति।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
समाजे नैकाः मूर्खाः सन्ति।
दुर्बले पुरुषे अत्याचारः न करणीयः।
अल्पज्ञः मनुष्यः पण्डितमूर्खयोः मध्यः भवति।
अल्पज्ञान् छात्रान् पाठयितुम् अध्यापकैः अधिकाः प्रयत्नाः कर्तव्याः।
Mean Solar Day in SanskritLocal in SanskritNativity in SanskritStinger in SanskritDrunkard in SanskritFictitious in SanskritRancor in SanskritMale Parent in SanskritMountain Climbing in SanskritPure in SanskritGraphical Record in SanskritMerge in SanskritAged in SanskritAssured in SanskritCark in SanskritTen Thousand in SanskritFollow in SanskritBeam Of Light in SanskritQuicksilver in SanskritWaster in Sanskrit