Imbecilic Sanskrit Meaning
अल्पज्ञ, अल्पधी, जड, भौततुल्य, भौतप्राय, मूर्ख
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः किमपि कार्यं न करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यस्मिन् बलं नास्ति।
यः अल्पं जानाति।
न्यूनया धारणया युक्तः।
यः सर्वं न जानाति।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
दुर्बले पुरुषे अत्याचारः न करणीयः।
अल्पज्ञः मनुष्यः पण्डितमूर्खयोः मध्यः भवति।
अल्पज्ञान् छात्रान् पाठयितुम् अध्यापकैः अधिकाः प्रयत्नाः कर्तव्याः।
Embrace in SanskritGift in SanskritSelf-discipline in SanskritHumbly in SanskritSpud in SanskritIncurable in SanskritSeed in SanskritFall in SanskritUnbeatable in SanskritDuo in SanskritTeat in SanskritEsurient in SanskritLustrous in SanskritDecease in SanskritHorse Grain in SanskritDistance in SanskritFling in SanskritFictitious in SanskritChemical in SanskritReady in Sanskrit