Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Imbed Sanskrit Meaning

निखन्

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
यस्मिन् चेतना नास्ति।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
आसनम् आसन्दं वा ग्रहीतुं प्

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
कस्यापि आधारः ध्रुवः आवश्यकः।
सः बालकं आसन्दे उपवेशयति।
चाणक्यः चन्द्रगुप्तं तक्षशिलायाः राज्ये प्रतिष्ठापयांचकार।
सुवर्णकारः सुवर्णाङ्गुलीयके रत्नं