Imbed Sanskrit Meaning
निखन्
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
यस्मिन् चेतना नास्ति।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
आसनम् आसन्दं वा ग्रहीतुं प्
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
कस्यापि आधारः ध्रुवः आवश्यकः।
सः बालकं आसन्दे उपवेशयति।
चाणक्यः चन्द्रगुप्तं तक्षशिलायाः राज्ये प्रतिष्ठापयांचकार।
सुवर्णकारः सुवर्णाङ्गुलीयके रत्नं
Reader in SanskritSiddhartha in SanskritHerb in SanskritRefined in SanskritSheep in SanskritDemolition in SanskritSublimate in SanskritCover in SanskritCrying in SanskritGoodness in SanskritPartial in SanskritCosy in SanskritFurbish Up in SanskritPick Up in SanskritStrip in SanskritDuctless Gland in SanskritNeb in SanskritPrivate in SanskritAlum in SanskritModernisation in Sanskrit