Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Imitation Sanskrit Meaning

अनुकरणम्, अनुकर्म, अनुकृतिः, अनुक्रिया, अनुवृत्तिः, अलीक, कूट, प्रतिकृतिः, प्रतिरूपम्

Definition

छिद्रयुक्तं वस्तु।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
यद् शुद्धं नास्ति।
यस्य संकल्पः दुष्टः।
कामस्य देवता।
यत् शुद्धं न वर्तते।
मानवेन निर्मितम्।
यद् अनुकूलं नास्ति।
यः दुर्गुणयुक्तः अस्ति।
अवयवविशेषः यस्मिन् स्त्री दुग्धं धारयति।
एका वैदिकी

Example

चुल्लिकायाः जालकं भग्नम्।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
साधुजनानाम् अनुकरणं करणीयम्।
एतद् घृतम् अशुद्धम् अस्ति।
जाल्मः अन्यस्य हितं न पश्यति।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।
पीठकादीनि मानवनिर्मितानि वस्तूनि सन्ति।
विपरीता परिस्थति