Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Immaterial Sanskrit Meaning

अभौतिक

Definition

यस्मिन् यथार्थता नास्ति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यस्य अनुभूतिः ज्ञानेन्द्रियैः न जायते।
यः पञ्चभूतैः सम्बन्धितः नास्ति।
यद् आवश्यकं नास्ति।
यस्य कोऽपि अर्थः नास्ति।
यस्मिन् किमपि सारः न वर्तते न च किमपि उपयुक्तं वस्तुं वर्तते।

Example

न्यायालये कथिता तस्य उक्तिः निर्मूला आसीत्।
ईश्वरः इन्द्रियातीतः अस्ति।
अस्मिन् भौतिके शरीरे अभौतिकः आत्मा निवसति।
अनावश्यकं कार्यं मा कुरु।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
असाराणां ग्रन्थानाम् अध्ययनस्य कः लाभः।