Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Immature Sanskrit Meaning

अपक्व, अपरिणत, अपरिपक्व, अपरिपूत, अप्राप्तयौवना, अल्पवयस्का, आम, एसिद्ध, कषण, कुमार, बाल, शलाटु, शिशुक

Definition

यः अनुभवहीनः।
यः प्रवीणः नास्ति।
प्रथमम् एव कार्ये प्रवृत्तः।
यः न पक्वः।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः वयस्कः नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यः परिपक्वः नास्ति।
यः पुष्पितः नास्ति।
यः कस्यापि चिन्तां न करोति।
यद् अग्निना न पक्वम

Example

अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
श्यामः अपक्वं फलम् अत्ति।
मोहनः धृष्टः अस्ति।
एकया बालिकया अहम् अन्ताक्षर्यां पराजितः।
समाजे नैकाः मूर्खाः सन्ति।
अपुष्पितं पुष्पं म