Immediate Sanskrit Meaning
अविलम्ब, सद्यस्क
Definition
कालस्थानादिदृष्ट्या यः समीपः अस्ति।
यस्मिन् अवरोधो नास्ति।
त्वरया सह।
तस्मिन् काले।
एकं क्षणमपि न व्यतीय कृतम्।
विलम्बेन विना।
अत्यन्तं निकटः।
Example
तत्कालीना परिस्थतिः सद्यकालीनात् भिन्ना आसीत्।
सद्यस्कस्य भाषणस्य प्रतियोगितायां सः भागम् आवहत्।
अविलम्बेन वार्तालापेन समस्यायाः समाधानं प्राप्स्यते।
कुत्र अस्ति निकटतमं विमानपत्तनं ।
Zoological Science in SanskritEgret in SanskritSleazy in SanskritNeurological in SanskritRex in SanskritOftenness in SanskritDrapery in SanskritMount in SanskritPunctuation Mark in SanskritAccessibility in SanskritBuddha in SanskritFame in SanskritBreak in SanskritUnpeaceful in SanskritForge in SanskritCreation in SanskritThieving in SanskritLooseness in SanskritVirginity in SanskritDependent in Sanskrit