Immediately Sanskrit Meaning
अकालिकम्, अनुष्ठु, अनुष्ठुष्ठुया, आः, आपाततः, आरात्, आशु, झटिति, द्राक् अकालहीनम्, मनाक्, शीघ्रम्, सकृत्, सत्वरम्, सद्यः, सपदि, सहसा
Definition
शीघ्रस्य अवस्था भावो वा।
त्वरया सह।
कार्ये अतिशयितः वेगः यः अनुचितं मन्यते।
क्रियाव्यापारे स्थित्यनुसारेण समरेखम्।
विरामेन विना।
शङ्कया विना।
शिष्टतया युक्तम्।
निर्धारितसमयात् प्राक्।
एरण्डस्य जातेः वृक्षः।
तस्मिन् समये एव।
Example
त्वरा कार्यघातिनी अस्ति।
मार्गे चलन् अग्रे द्रष्टव्यम्।
त्वम् इतः साक्षात् गृहं गच्छ।
निःशङ्कं वदतु, किम् अभवत्।
सा शिष्टतापूर्वकं न भाषते।
आनन्दः अद्य किञ्चित्पूर्वम् एव आगतवान् कार्याल
Multi-color in SanskritEnchantress in SanskritUnintelligent in SanskritBreeze in SanskritHr in SanskritRunaway in SanskritCelibate in SanskritBatrachian in SanskritSneeze in SanskritFormer in SanskritFatalistic in SanskritPot in SanskritPoint-blank in SanskritInferiority in SanskritBumblebee in SanskritCoordinate in SanskritArt Gallery in SanskritWaster in SanskritNumberless in SanskritRahu in Sanskrit