Immersion Sanskrit Meaning
अनन्यचित्तता, अनन्यवृत्तिः, अभिनिविष्टता, अभिनिवेशः, अभियुक्तता, आविष्टत्वम्, आसक्तता, आसक्तिः, एकचित्तत्वम्, एकचित्ता, एकनिष्ठता, एकाग्रता, ऐकाग्र्यम्, चित्ताभिनिवेशः, निविष्टता, निवेशः, निष्ठा, निष्ठितत्वम्, परता, प्रवेशः, मनोयोगः
Definition
समापनस्य क्रिया।
एकाग्रस्य भावः।
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
धर्मार्थे श्रद्धया दत्तं धनम्।
त्यजनस्य भावः।
मूर्तिनिर्माल्यादीनां जले प्रवहणस्य क्रिया।
जले निमज्य स्नानस्य क्रिया।
देवतापुजनस्य षोडशेषु उपचारेषु अन्तीमः उपचारः ।
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
दिवाकरः एकाग्रतया स्वस्य कार्यं करोति।
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
उचिते काले दत्तं दानं फलदायकं भवति।
पत्न्यापत्ययोः त्यागेन न सः सुखम् अलभत्। / ""न माता न
Surya in SanskritCitizenry in SanskritView in SanskritSister-in-law in SanskritGoing Away in SanskritRush in SanskritLucifer in SanskritStove in SanskritCoral in SanskritCity Manager in SanskritEffort in SanskritMonsoon in SanskritLight in SanskritCalabash in SanskritKilling in SanskritRoyalty in SanskritChronicle in SanskritPrinted Symbol in SanskritSoothe in SanskritCave in Sanskrit