Immoral Sanskrit Meaning
अनीतिपूर्ण, अनुचित, अनैतिक, अवैध, असमीचीन, नीतिविरुद्ध, नैतिकताहीन
Definition
यस्मिन् नैतिकता नास्ति।
यत् सत्यं नास्ति।
यद् युक्तं नास्ति।
यः साधुः नास्ति।
विधिविरुद्धम्।
विवाहेतरसम्बन्धात् जातः।
सम्यक् मार्गात् अपगतः।
यः शुद्धः नास्ति।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
अवैधं कार्यं कुर्वन्तं तम् आरक्षिकैः गृहीतम्।
जनाः मूष्यायणम् अपत्यं सहजरित्या न स्वीकुर्वन्ति।
अधुना भ्रष्टाय समाजाय
Chinese Parsley in SanskritFor Sure in SanskritHarlot in SanskritAutumn Pumpkin in SanskritChemist in SanskritDrill in SanskritTime Interval in SanskritPure in SanskritStory in SanskritTalk in SanskritSeizure in SanskritMercury in SanskritSelf-destruction in SanskritAccomplishment in SanskritExpedition in SanskritSurya in SanskritStepwise in SanskritFirst in SanskritPhysics in SanskritDirty in Sanskrit