Immorality Sanskrit Meaning
अनीति, अनैतिकता
Definition
नीतिविरुद्धं कार्यम्।
अनैतिकस्य भावः ।
निन्दितं कर्म।
यः व्यभिचारः करोति।
चरित्रहीनः।
Example
दुष्टः नरः सर्वदा दुष्कर्मणा लिप्तः।
अनैतिकतया मनुष्यस्य अधोगतिः भवति।
दुष्कर्मस्य दण्डं प्राप्स्यसि एव।
आदिवासीजनैः एकः व्यभिचारी कर्मकरः ताडितः।
दुश्चरित्राः जनाः समाजस्य कृते अभिशापः।
Noesis in SanskritBelow in SanskritPlight in Sanskrit60 Minutes in SanskritGreen in SanskritRun in SanskritChase in SanskritDay in SanskritPayoff in SanskritMoonlight in SanskritExpiry in SanskritGrove in SanskritPap in SanskritHimalaya Mountains in SanskritImpervious in SanskritKlick in SanskritBald in SanskritRushing in SanskritHubby in SanskritElevation in Sanskrit