Immortal Sanskrit Meaning
अक्षय, अक्षय्य, अक्षर, अच्युत, अनश्वर, अनष्ट, अमर, अविनाशी, शाश्वत
Definition
मातृकापाठस्थः स्वरः व्यञ्जनं वा।
यः नश्वरः नास्ति।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
यस्य वर्णनं कर्तुं न शक्यते।
यद् विभक्तं नास्ति।
यः न चलति।
यद् व्यतीतं नास्ति।
यद् ज्ञानात् परे अस्ति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः
Example
अक्षरैः पठनम् आरभ्यते।
आत्मा अमरः अस्ति।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
कश्मीरप्रदेशस्य प्राकृतिकसौन्दर्यम् अवर्णनीयम्।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
वृक्षाः सजीवाः किन्तु अचराः।
Gautama Siddhartha in SanskritPiper Nigrum in SanskritLuscious in SanskritConical in SanskritAffront in SanskritGet Down in SanskritRue in SanskritPeach in SanskritNecessitous in SanskritFestering in SanskritPuffy in SanskritPlant Life in SanskritPrison Guard in SanskritHazard in SanskritSham in SanskritWorship in SanskritIn-between in SanskritEspouse in SanskritSycamore in SanskritOutspoken in Sanskrit