Immovable Sanskrit Meaning
अचलसम्पत्तिः, स्थावरसम्पत्तिः
Definition
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
भूमेः अत्युन्नतभागः ।
यः न चलति।
यस्मिन् गतिः नास्ति।
यः एकस्मात् स्थानात् अन्यत्र नेतुं न शक्यते।
प्रान्तस्य देशस्य वा सीम्नि वर्तमानः भागः।
प्रत्यूषनाम्नः वसोः पुत्रः।
Example
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थिराः सन्ति।
तेन सर्वा स्थावरा सम्पत्तिः विक्रीता।
ग्रामीणस्य अञ्चलस्य शाद्वला दर्शनीया।
वायुपुराणे अचलं देवर्षि इति मन्यते।
Active Voice in SanskritEarth in SanskritOfficial in SanskritFervor in SanskritRender in SanskritStriped in SanskritGet Out in SanskritFall in SanskritChariot in SanskritNarration in SanskritMultitudinous in SanskritBean Plant in Sanskrit100 in SanskritUnnaturally in SanskritConsumable in SanskritNeigh in SanskritJurisprudence in SanskritRe-create in SanskritArrive At in SanskritHokum in Sanskrit