Immunity Sanskrit Meaning
रोधक्षमता
Definition
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।
मुक्तस्य अवस्था भावः वा।
शरीरे वर्तमाना सा क्षमता यया कस्याः अपि व्याधेः शरीरस्य संरक्षणं भवति।
Example
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
आपत्काले आत्मनः रक्षणाय सः भगवन्तम् आह्वयत्।
अमेरिकादेशे दासवर्गाणां मुक्तेः श्रेयः अब्राहमलिङ्कनमहोदयस्य अस्ति।
अधिकया रोधक्षमतया युक्ताः जनाः वारंवारं रोगेन पीडिताः न भवन्ति।
Pomelo Tree in SanskritCombine in SanskritAdulterer in SanskritCarbon in SanskritUntouchable in SanskritUnvanquishable in SanskritNip in SanskritManhood in SanskritHarvest in SanskritTime And Again in SanskritProlusion in SanskritClear in SanskritEscort in SanskritPump in SanskritStand Firm in SanskritConciliate in SanskritSubstantially in SanskritVenial in SanskritSmall in SanskritBehaviour in Sanskrit