Impairment Sanskrit Meaning
अङ्गविकलता, अङ्गहीनता, अपाङ्गता, असमर्थता, खण्डिताङ्गता, छिन्नाङ्गता, लूनाङ्गता, विकलता, विकलाङ्गता, व्यङ्गता, हीनाङ्गता
Definition
व्यापारे अर्थस्य अपागमः।
अनुचितं कार्यम्।
हितस्य विपरितः भावः।
अनिष्टपरिणामः।
कस्यापि मूर्तस्य अमूर्तस्य वा वस्तुनः नष्टत्वेन अथवा अन्येन केनचित् कृतेन नष्टत्वेन जायमाना व्यथा ।
Example
अस्मिन् व्यापारे व्ययः जातः।
कस्मैपि अपकारः न करणीया।
कस्यापि अहितम् न कर्तव्यम्।
श्वसनं यदि नासिकया अपेक्षया मुखेन क्रियते तर्हि क्लोमनाम् अपायः भवितुम् अर्हति।
गृहस्य भित्त्यां भवता यद् हानिः कृता तस्य क
Humble in SanskritMan in SanskritAir in SanskritYokelish in SanskritRuthless in SanskritRabindranath Tagore in SanskritVoice Communication in SanskritQuick in SanskritFearlessness in SanskritFourscore in SanskritMoralist in SanskritQuell in SanskritDairy Product in SanskritFame in SanskritCruelness in SanskritGuilty in SanskritFlashlight in SanskritBunch in SanskritBiopsy in SanskritSpeak in Sanskrit