Impeccant Sanskrit Meaning
अकल्मष, अनघ, अवलीक, अव्यलीक, निरपराध, निर्दोष, निष्पाप, पापहीन
Definition
यः पापरहितः अस्ति।
यः अपराधी नास्ति।
कुन्तेः तृतीयः पुत्रः।
दोषात् विहीनः।
Example
अनघः स्वर्गस्य अधिकारी भवति इति मन्यन्ते।
कश्मीरप्रान्ते आतङ्कवादिना नैके निरपराधिनः जनाः हताः।
अर्जुनः महान् धनुर्धरः आसीत्।
आरक्षकेण अपराधिनः स्थाने निरपराधी गृहीत्वा कारागृहे स्थापितः।
अद्ययावत् मया निर्दोषः पुरुषः न दृष्टः।
Pathogenic in SanskritMeld in SanskritCitrus Maxima in SanskritLightning Bug in SanskritCome Out in SanskritInsurrection in SanskritNipple in SanskritBurnished in SanskritMulberry in SanskritViable in SanskritRawness in SanskritQuartz Glass in SanskritPutrefaction in SanskritDak in SanskritAnurous in SanskritSet in SanskritRecipient in SanskritBastard in SanskritAttachment in SanskritDetention in Sanskrit